संस्कृत शब्द​ वासं का अर्थ (Meaning of Samskrit word vAsaM)

वासं

वर्णविच्छेदः – व् + आ + स् + अं
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • सः सप्तसारस्वतनामके तीर्थे वासं करोति स्म​।
  • वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।
  • युधिष्ठिरः अन्यैः त्रिभिः भ्रातृभिः द्रौपद्या च सहितः उटजे वासं कुर्वन् आसीत्।

हिन्दी में अर्थ​

वास

Meaning in English

stay