Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ वासं का अर्थ (Meaning of Samskrit word vAsaM)

वासं

वर्णविच्छेदः – व् + आ + स् + अं
  • भवान् कति दिनानि तत्र वासं कृतवान्?अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • सः सप्तसारस्वतनामके तीर्थे वासं करोति स्म​।
  • वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।
  • युधिष्ठिरः अन्यैः त्रिभिः भ्रातृभिः द्रौपद्या सहितः उटजे वासं कुर्वन् आसीत्।

हिन्दी में अर्थ​

वास

Meaning in English

stay

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)