#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ त्रीणि का अर्थ (Meaning of Samskrit word trINi)

त्रीणि

वर्णविच्छेदः – त् + र् + ई + ण् + इ
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।

हिन्दी में अर्थ​

तीन​

Meaning in English

three

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)