संस्कृत शब्द​ त्रीणि का अर्थ (Meaning of Samskrit word trINi)

त्रीणि

वर्णविच्छेदः – त् + र् + ई + ण् + इ
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।

हिन्दी में अर्थ​

तीन​

Meaning in English

three