संस्कृत शब्द​ जनोत्सवः का अर्थ (Meaning of Samskrit word janotsavaH)

जनोत्सवः

वर्णविच्छेदः – ज् + अ + न् + ओ + त् + स् + अ + व् + अः
  • शिवरात्रि पर्व केवलं व्रतं न परन्तु जनोत्साहजनकः जनोत्सवः एव​।

हिन्दी में अर्थ​

सार्वजनिक पर्व

Meaning in English

public festival