संस्कृत शब्द​ ऋषी का अर्थ (Meaning of Samskrit word RRiShI)

ऋषी

वर्णविच्छेदः – ऋ + ष् + ई
द्विवचनम् पुँल्लिङ्गम्
  • पूर्वं भरद्वाजः रैभ्यः चेति ऋषी अत्यन्तं सुहृदौ आस्ताम्।

हिन्दी में अर्थ​

(दो) ऋषि

Meaning in English

(two) sages