संस्कृत शब्द​ जनोत्साहजनकः का अर्थ (Meaning of Samskrit word janotsAhajanakaH)

जनोत्साहजनकः

वर्णविच्छेदः – ज् + अ + न् + ओ + त् + स् + आ + ह् + अ + ज् + अ + न् + अ + क् + अः
  • शिवरात्रि पर्व केवलं व्रतं न परन्तु जनोत्साहजनकः जनोत्सवः एव​।

हिन्दी में अर्थ​

लोगों को प्रोत्साहित करने वाला

Meaning in English

that encourages the people