संस्कृत शब्द​ जनः का अर्थ (Meaning of Samskrit word janaH)

जनः

वर्णविच्छेदः – ज् + अ + न् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • निर्धनः जनः भूरि परिश्रम्य धनम् उपार्जितवान्।

हिन्दी में अर्थ​

व्यक्ति

Meaning in English

person