संस्कृत शब्द​ निर्धनः का अर्थ (Meaning of Samskrit word nirdhanaH)

निर्धनः

वर्णविच्छेदः – न् + इ + र् + ध् + अ + न् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा विशेषणम्
  • निर्धनः जनः भूरि परिश्रम्य धनम् उपार्जितवान्।

हिन्दी में अर्थ​

गरीब​, धनहीन​

Meaning in English

poor