संस्कृत शब्द​ गङ्गातीरे का अर्थ (Meaning of Samskrit word ga~NgAtIre)

गङ्गातीरे

वर्णविच्छेदः – ग् + अ + ङ् + ग् + आ + त् + ई + र् + ए
  • पुरातनकाले गङ्गातीरे कश्चन आश्रमः आसीत्।

हिन्दी में अर्थ​

गंगा के तट पर

Meaning in English

on the bank of the Ganges