संस्कृत शब्द​ पुरातनकाले का अर्थ (Meaning of Samskrit word purAtanakAle)

पुरातनकाले

वर्णविच्छेदः – प् + उ + र् + आ + त् + अ + न् + अ + क् + आ + ल् + ए
  • पुरातनकाले गङ्गातीरे कश्चन आश्रमः आसीत्।
  • पुरातनकाले मङ्कणकः नाम कश्चित् महर्षिः आसीत्।

हिन्दी में अर्थ​

प्राचीन काल में

Meaning in English

in ancient time