संस्कृत शब्द​ गत्वा का अर्थ (Meaning of Samskrit word gatvA)

गत्वा

वर्णविच्छेदः – ग् + अ + त् + व् + आ
अव्ययम्
  • आपणं गत्वा फलम् आनय​।
  • रामः भरतस्य समीपे गत्वा वदति।
  • सः वेगेन तत्समीपं गत्वा तं प्रणम्य अपृच्छत्।
  • सः मङ्कणकस्य समीपं गत्वा तं पृष्टवान्।
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।

हिन्दी में अर्थ​

जाकर​

Meaning in English

having gone