#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ गत्वा का अर्थ (Meaning of Samskrit word gatvA)

गत्वा

वर्णविच्छेदः – ग् + अ + त् + व् + आ
अव्ययम्
  • आपणं गत्वा फलम् आनय​।
  • रामः भरतस्य समीपे गत्वा वदति।
  • सः वेगेन तत्समीपं गत्वा तं प्रणम्य अपृच्छत्।
  • सः मङ्कणकस्य समीपं गत्वा तं पृष्टवान्।
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।

हिन्दी में अर्थ​

जाकर​

Meaning in English

having gone

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)