संस्कृत शब्द​ एव का अर्थ (Meaning of Samskrit word eva)

एव

वर्णविच्छेदः – ए + व् + अ
अव्ययम्
  • सर्वत्र प्रसन्नता एव प्रसन्नता अस्ति।
  • अतः कृषकाः एव भारतस्य प्राणाः सन्ति।
  • वृक्षाः परोपकाराय एव फलन्ति।
  • मम गृहं समीपे एव अस्ति। अतः अहं पादाभ्याम् एव आगच्छामि।
  • एतस्य नाम धृतराष्ट्रः। एतस्याः नाम गान्धारी। एतयोः पुत्राः एव कौरवाः।
  • अभिमन्युः गर्भकालात् एव चक्रव्यूहभेदनं जानाति स्म​।

हिन्दी में अर्थ​

ही

Meaning in English

very, only