संस्कृत शब्द​ कृषकाः का अर्थ (Meaning of Samskrit word kRRiShakAH)

कृषकाः

वर्णविच्छेदः – क् + ऋ + ष् + अ + क् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • अतः कृषकाः एव भारतस्य प्राणाः सन्ति।
  • कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति।

हिन्दी में अर्थ​

किसान

Meaning in English

farmers