पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ भारतस्य का अर्थ (Meaning of Samskrit word bhAratasya)

भारतस्य

वर्णविच्छेदः – भ् + आ + र् + अ + त् + अ + स् + य् + अ
  • अतः कृषकाः एव भारतस्य प्राणाः सन्ति।
  • कन्याकुमारी भारतस्य दक्षिणभागे अस्ति। हिन्दुमहासागरस्य समीपे अस्ति। तत्र बहूनि सुन्दराणि स्थानानि सन्ति।

हिन्दी में अर्थ​

भारत का

Meaning in English

of Bharat (India)

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)