संस्कृत शब्द​ किं का अर्थ (Meaning of Samskrit word kiM)

किं

वर्णविच्छेदः – क् + इं
अव्ययम्
  • त्वं किं करोषि?
  • भवती किं करोति? — अहम् अध्यापिका अस्मि।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।
  • घटिका किं सूचयति? — घटिका समयं सूचयति।
  • अम्ब​, अद्य भानुवासरः। किं वयम् उद्यानं गच्छाम​? — अस्तु, सायङ्काले पञ्चवादने गच्छाम​।

हिन्दी में अर्थ​

क्या

Meaning in English

what