#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ किं का अर्थ (Meaning of Samskrit word kiM)

किं

वर्णविच्छेदः – क् + इं
अव्ययम्
  • त्वं किं करोषि?
  • भवती किं करोति? — अहम् अध्यापिका अस्मि।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।
  • घटिका किं सूचयति? — घटिका समयं सूचयति।
  • अम्ब​, अद्य भानुवासरः। किं वयम् उद्यानं गच्छाम​? — अस्तु, सायङ्काले पञ्चवादने गच्छाम​।

हिन्दी में अर्थ​

क्या

Meaning in English

what

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)