#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कस्यचित् का अर्थ (Meaning of Samskrit word kasyachit)

कस्यचित्

वर्णविच्छेदः – क् + अ + स् + य् + अ + च् + इ + त्
  • सः कस्यचित् वृक्षस्य अधः उपाविशत्।
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

किसी

Meaning in English

anyone's

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)