संस्कृत शब्द​ कस्यचित् का अर्थ (Meaning of Samskrit word kasyachit)

कस्यचित्

वर्णविच्छेदः – क् + अ + स् + य् + अ + च् + इ + त्
  • सः कस्यचित् वृक्षस्य अधः उपाविशत्।
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

किसी

Meaning in English

anyone's