संस्कृत शब्द​ धनं का अर्थ (Meaning of Samskrit word dhanaM)

धनं

वर्णविच्छेदः – ध् + अ + न् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • एकदा पितामहः अनुजाय मह्यं च किञ्चित् धनं दत्तवान्।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

धन

Meaning in English

wealth