संस्कृत शब्द​ दत्तवान् का अर्थ (Meaning of Samskrit word dattavAn)

दत्तवान्

वर्णविच्छेदः – द् + अ + त् + त् + अ + व् + आ + न्
एकवचनम् पुँल्लिङ्गम्
  • एकदा पितामहः अनुजाय मह्यं च किञ्चित् धनं दत्तवान्।
  • मण्डूकराजः झटिति योगबलेन पुत्रीं तत्र आनाय्य तां राज्ञे दत्तवान्।
  • मण्डूकराजः तेभ्यः अभयं दत्तवान्।

हिन्दी में अर्थ​

दिए, दिया

Meaning in English

gave