#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ दत्तवान् का अर्थ (Meaning of Samskrit word dattavAn)

दत्तवान्

वर्णविच्छेदः – द् + अ + त् + त् + अ + व् + आ + न्
एकवचनम् पुँल्लिङ्गम्
  • एकदा पितामहः अनुजाय मह्यं च किञ्चित् धनं दत्तवान्।
  • मण्डूकराजः झटिति योगबलेन पुत्रीं तत्र आनाय्य तां राज्ञे दत्तवान्।
  • मण्डूकराजः तेभ्यः अभयं दत्तवान्।

हिन्दी में अर्थ​

दिए, दिया

Meaning in English

gave

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)