संस्कृत शब्द​ अनुजाय का अर्थ (Meaning of Samskrit word anujAya)

अनुजाय

वर्णविच्छेदः – अ + न् + उ + ज् + आ + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — चतुर्थी
  • एकदा पितामहः अनुजाय मह्यं च किञ्चित् धनं दत्तवान्।

हिन्दी में अर्थ​

छोटे भाई के लिए

Meaning in English

for younger brother