संस्कृत शब्द​ देशस्य का अर्थ (Meaning of Samskrit word deshasya)

देशस्य

वर्णविच्छेदः – द् + ए + श् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • तत् द्रष्टुमेव देशस्य नानाकोणेभ्यः विदेशेभ्यः च सहस्त्राधिकाः जनाः आगच्छन्ति।

हिन्दी में अर्थ​

देश का/के/की

Meaning in English

of country