संस्कृत शब्द​ नानाकोणेभ्यः का अर्थ (Meaning of Samskrit word nAnAkoNebhyaH)

नानाकोणेभ्यः

वर्णविच्छेदः – न् + आ + न् + आ + क् + ओ + ण् + ए + भ् + य् + अः
  • तत् द्रष्टुमेव देशस्य नानाकोणेभ्यः विदेशेभ्यः च सहस्त्राधिकाः जनाः आगच्छन्ति।

हिन्दी में अर्थ​

विभिन्न कोनों से

Meaning in English

from various corners