संस्कृत शब्द​ द्रष्टुमेव का अर्थ (Meaning of Samskrit word draShTumeva)

द्रष्टुमेव

वर्णविच्छेदः – द् + र् + अ + ष् + ट् + उ + म् + ए + व् + अ
  • तत् द्रष्टुमेव देशस्य नानाकोणेभ्यः विदेशेभ्यः च सहस्त्राधिकाः जनाः आगच्छन्ति।

हिन्दी में अर्थ​

देखने के लिए ही

Meaning in English

to see only