notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ दक्षिणपादे का अर्थ (Meaning of Samskrit word dakShiNapAde)

दक्षिणपादे

वर्णविच्छेदः – द् + अ + क् + ष् + इ + ण् + अ + प् + आ + द् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • चिकित्सकाः तस्याः दक्षिणपादे पट्टिकां कृतवन्तः षट्सप्ताहं यावत् चलनस्य निषेधम् अपि कृतवन्तः।
  • गुरुः दक्षिणपादे उपविष्टः शिक्षां ददाति।
  • दक्षिणपादे मृगः क्रीडति।

हिन्दी में अर्थ​

दाहिने पैर में

Meaning in English

in right foot

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)