संस्कृत शब्द पट्टिकां का अर्थ (Meaning of Samskrit word paTTikAM)
पट्टिकां
वर्णविच्छेदः – प् + अ + ट् + ट् + इ + क् + आं
- चिकित्सकाः तस्याः दक्षिणपादे पट्टिकां कृतवन्तः षट्सप्ताहं यावत् चलनस्य च निषेधम् अपि कृतवन्तः।
- क्रीडायाम् आघातितः बालकः पट्टिकां धारयति।
- गृहिणीने पट्टिकां कृतवान् तस्याः संतानः स्वास्थ्यं प्राप्नोति।
हिन्दी में अर्थ
पट्टी
Meaning in English
bandage

