संस्कृत शब्द​ चरति का अर्थ (Meaning of Samskrit word charati)

चरति

वर्णविच्छेदः – च् + अ + र् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • अजा चरति।
  • अजा तृणं चरति।

हिन्दी में अर्थ​

चरता/चरती है

Meaning in English

grazes