संस्कृत शब्द​ चक्षुः का अर्थ (Meaning of Samskrit word chakShuH)

चक्षुः

वर्णविच्छेदः – च् + अ + क् + ष् + उः
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।

हिन्दी में अर्थ​

चक्षु

Meaning in English

eye, eyesight, vision