संस्कृत शब्द​ प्राप्य का अर्थ (Meaning of Samskrit word prApya)

प्राप्य

वर्णविच्छेदः – प् + र् + आ + प् + य् + अ
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।

हिन्दी में अर्थ​

प्राप्त करके

Meaning in English

having received, having obtained