संस्कृत शब्द​ दिव्यं का अर्थ (Meaning of Samskrit word divyaM)

दिव्यं

वर्णविच्छेदः – द् + इ + व् + य् + अं
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।

हिन्दी में अर्थ​

दिव्य

Meaning in English

divine