#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ पिता का अर्थ (Meaning of Samskrit word pitA)

पिता

वर्णविच्छेदः – प् + इ + त् + आ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • त्वमेव माता च पिता त्वमेव।
  • पिता वस्तूनि क्रीत्वा आनयति।
  • पिता गच्छन्तं पुत्रं भोजनाय कथयति।
  • पुत्रः वदति, पिता शृणोति।
  • अभिमन्योः पिता अर्जुनः।
  • एकस्मिन् अहनि पिता पुत्रम् आहूय अवदत्।

हिन्दी में अर्थ​

पिता

Meaning in English

father

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)