संस्कृत शब्द​ पिता का अर्थ (Meaning of Samskrit word pitA)

पिता

वर्णविच्छेदः – प् + इ + त् + आ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • त्वमेव माता च पिता त्वमेव।
  • पिता वस्तूनि क्रीत्वा आनयति।
  • पिता गच्छन्तं पुत्रं भोजनाय कथयति।
  • पुत्रः वदति, पिता शृणोति।
  • अभिमन्योः पिता अर्जुनः।
  • एकस्मिन् अहनि पिता पुत्रम् आहूय अवदत्।

हिन्दी में अर्थ​

पिता

Meaning in English

father