संस्कृत शब्द​ ब्राह्मणवेषेण का अर्थ (Meaning of Samskrit word brAhmaNaveSheNa)

ब्राह्मणवेषेण

वर्णविच्छेदः – ब् + र् + आ + ह् + म् + अ + ण् + अ + व् + ए + ष् + ए + ण् + अ
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।

हिन्दी में अर्थ​

ब्राह्मण का वेश बनाकर

Meaning in English

in the guise of a Brahmin