संस्कृत शब्द​ राक्षसः का अर्थ (Meaning of Samskrit word rAkShasaH)

राक्षसः

वर्णविच्छेदः – र् + आ + क् + ष् + अ + स् + अः
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।
  • एकदा बाणासुरः नाम राक्षसः शिवम् उद्दिश्य तपः करोति। शिवः प्रत्यक्षः भवति।

हिन्दी में अर्थ​

राक्षस

Meaning in English

demon