#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ आगतवान् का अर्थ (Meaning of Samskrit word AgatavAn)

आगतवान्

वर्णविच्छेदः – आ + ग् + अ + त् + अ + व् + आ + न्
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।
  • एकदा कश्चन तरुणः गोपालकः आश्रमम् आगतवान्।
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।

हिन्दी में अर्थ​

आया

Meaning in English

came

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)