संस्कृत शब्द​ आगतवान् का अर्थ (Meaning of Samskrit word AgatavAn)

आगतवान्

वर्णविच्छेदः – आ + ग् + अ + त् + अ + व् + आ + न्
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।
  • एकदा कश्चन तरुणः गोपालकः आश्रमम् आगतवान्।
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।

हिन्दी में अर्थ​

आया

Meaning in English

came