संस्कृत शब्द​ वणिजः का अर्थ (Meaning of Samskrit word vaNijaH)

वणिजः

वर्णविच्छेदः – व् + अ + ण् + इ + ज् + अः
  • कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म​।

हिन्दी में अर्थ​

व्यापारी

Meaning in English

merchant