संस्कृत शब्द​ भवति का अर्थ (Meaning of Samskrit word bhavati)

भवति

वर्णविच्छेदः – भ् + अ + व् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • काकः कृष्णः भवति।
  • शुकः हरितः वर्णः भवति।
  • यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति।
  • पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति।

हिन्दी में अर्थ​

होता है

Meaning in English

is/are (to become)