संस्कृत शब्द​ भवतः का अर्थ (Meaning of Samskrit word bhavataH)

भवतः

वर्णविच्छेदः – भ् + अ + व् + अ + त् + अः
एकवचनम् पुँल्लिङ्गम्
  • भवतः नाम किम्? — मम नाम अर्जुनः।
  • भवतः नूतनं गृहं कुत्र अस्ति?
  • भवतः मुखं किमर्थं म्लानम् अस्ति?
  • भवतः अनुपस्थितौ अत्र महत् युद्धं प्रवृत्तम्।
  • अहं भवतः शिक्षार्थी भवितुम् इच्छामि।

हिन्दी में अर्थ​

तुम्हारा, आपका

Meaning in English

your