#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ भवतः का अर्थ (Meaning of Samskrit word bhavataH)

भवतः

वर्णविच्छेदः – भ् + अ + व् + अ + त् + अः
एकवचनम् पुँल्लिङ्गम्
  • भवतः नाम किम्? — मम नाम अर्जुनः।
  • भवतः नूतनं गृहं कुत्र अस्ति?
  • भवतः मुखं किमर्थं म्लानम् अस्ति?
  • भवतः अनुपस्थितौ अत्र महत् युद्धं प्रवृत्तम्।
  • अहं भवतः शिक्षार्थी भवितुम् इच्छामि।

हिन्दी में अर्थ​

तुम्हारा, आपका

Meaning in English

your

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)