#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ नाम का अर्थ (Meaning of Samskrit word nAma)

नाम

वर्णविच्छेदः – न् + आ + म् + अ
  • भवत्याः नाम किम्? — मम नाम सीता​।
  • भवतः नाम किम्? — मम नाम केशवः।
  • कस्मिंश्चित् वने चण्डरवः नाम शृगालः आसीत्।
  • एतस्य नाम धृतराष्ट्रः। एतस्याः नाम गान्धारी। एतयोः पुत्राः एव कौरवाः।
  • पुरातनकाले मङ्कणकः नाम कश्चित् महर्षिः आसीत्।
  • पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्।
  • तस्य सुवर्चला नाम गुणवती कन्यका आसीत्।

हिन्दी में अर्थ​

नाम

Meaning in English

name

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)