संस्कृत शब्द​ नाम का अर्थ (Meaning of Samskrit word nAma)

नाम

वर्णविच्छेदः – न् + आ + म् + अ
  • भवत्याः नाम किम्? — मम नाम सीता​।
  • भवतः नाम किम्? — मम नाम केशवः।
  • कस्मिंश्चित् वने चण्डरवः नाम शृगालः आसीत्।
  • एतस्य नाम धृतराष्ट्रः। एतस्याः नाम गान्धारी। एतयोः पुत्राः एव कौरवाः।
  • पुरातनकाले मङ्कणकः नाम कश्चित् महर्षिः आसीत्।
  • पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्।
  • तस्य सुवर्चला नाम गुणवती कन्यका आसीत्।

हिन्दी में अर्थ​

नाम

Meaning in English

name