संस्कृत शब्द​ भवती का अर्थ (Meaning of Samskrit word bhavatI)

भवती

वर्णविच्छेदः – भ् + अ + व् + अ + त् + ई
स्त्रीलिङ्गम् सर्वनाम
  • भवती कथम् अस्ति? — अहं कुशलिनी अस्मि।
  • भवती कुत्र कार्यं करोति? — अहं चिकित्सालये कार्यं करोमि।
  • भवती किं करोति? — अहं लिखामि।
  • भवती समये एव आगच्छेत्। वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम​।

हिन्दी में अर्थ​

आप

Meaning in English

you