संस्कृत शब्द​ भवान् का अर्थ (Meaning of Samskrit word bhavAn)

भवान्

वर्णविच्छेदः – भ् + अ + व् + आ + न्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • भवान् कथम् अस्ति? — अहं कुशली अस्मि।
  • भवान् कुत्र गच्छति? — अहम् आपणं गच्छामि।
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • भवान् कस्यां कक्ष्यायां पठति?
  • भवान् कुत्र कार्यं करोति?
  • यथा भवान् इच्छति।
  • युद्धे भवान् मूर्च्छितः आसीत्।

हिन्दी में अर्थ​

आप

Meaning in English

you