#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ भवान् का अर्थ (Meaning of Samskrit word bhavAn)

भवान्

वर्णविच्छेदः – भ् + अ + व् + आ + न्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • भवान् कथम् अस्ति? — अहं कुशली अस्मि।
  • भवान् कुत्र गच्छति? — अहम् आपणं गच्छामि।
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • भवान् कस्यां कक्ष्यायां पठति?
  • भवान् कुत्र कार्यं करोति?
  • यथा भवान् इच्छति।
  • युद्धे भवान् मूर्च्छितः आसीत्।

हिन्दी में अर्थ​

आप

Meaning in English

you

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)