संस्कृत शब्द​ ग्रीष्मविरामस्य का अर्थ (Meaning of Samskrit word grIShmavirAmasya)

ग्रीष्मविरामस्य

वर्णविच्छेदः – ग् + र् + ई + ष् + म् + अ + व् + इ + र् + आ + म् + अ + स् + य् + अ
  • अग्रिमे सप्ताहे ग्रीष्मविरामस्य आरम्भः भविष्यति।

हिन्दी में अर्थ​

ग्रीष्मकालीन अवकाश/छुट्टी का/के/की

Meaning in English

of the summer vacation