पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ अङ्गीकृत्य का अर्थ (Meaning of Samskrit word a~NgIkRRitya)

अङ्गीकृत्य 🔊

वर्णविच्छेदः – अ + ङ् + ग् + ई + क् + ऋ + त् + य् + अ
अव्ययम् धातुः — कृ प्रत्ययः — ल्यप् सन्धिविच्छेदः — अङ्गी + कृ(धातुः) + ल्यप्(प्रत्ययः)
  • एतत् श्रुत्वा लज्जां प्राप्तवान् श्रेष्ठी स्वस्य दोषम् अङ्गीकृत्य महात्मनः अनुयायी जातः।
  • तस्य आशयम् अङ्गीकृत्य सा अग्रे गच्छति।
  • सर्वेषाम् अभिप्रायान् अङ्गीकृत्य तेन निश्चयः स्वीकृतः।
  • सः दोषम् अङ्गीकृत्य क्षमां याचितवान्।

हिन्दी में अर्थ​

स्वीकार करते हुए

Meaning in English

after accepting

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)