पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ दोषम् का अर्थ (Meaning of Samskrit word doSham)

दोषम् 🔊

वर्णविच्छेदः – द् + ओ + ष् + अ + म्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — दोष
  • एतत् श्रुत्वा लज्जां प्राप्तवान् श्रेष्ठी स्वस्य दोषम् अङ्गीकृत्य महात्मनः अनुयायी जातः।
  • सः दोषम् अङ्गीकृत्य क्षमां याचितवान्।
  • सा तस्याः दोषम् अङ्गीकरोति।

हिन्दी में अर्थ​

गलती

Meaning in English

fault

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)