notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ अनेकविधानि का अर्थ (Meaning of Samskrit word anekavidhAni)

अनेकविधानि 🔊

वर्णविच्छेदः – अ + न् + ए + क् + अ + व् + इ + ध् + आ + न् + इ
बहुवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा
  • अनेकविधानि रत्नानि, मौक्तिकानि, वज्रवैडूर्यादीनि तेन सङ्गृहीतानि आसन्।
  • अनेकविधानि पुष्पाणि उद्याने सन्ति।
  • अनेकविधानि यानानि मार्गे चलन्ति।

हिन्दी में अर्थ​

अनेक प्रकार के

Meaning in English

many kinds of

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)