संस्कृत शब्द​ तत्र का अर्थ (Meaning of Samskrit word tatra)

तत्र

वर्णविच्छेदः – त् + अ + त् + र् + अ
अव्ययम्
  • अहं तत्र गच्छामि।
  • जलं तत्र अस्ति।
  • प्रसन्नाः पक्षिणः तत्र तत्र विहरन्ति।
  • बहवः जनाः तत्र वर्तिष्यन्ते।
  • भवान् कति दिनानि तत्र वासं कृतवान्? — अहं त्रीणि दिनानि तत्र वासं कृतवान्।
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।

हिन्दी में अर्थ​

वहाँ

Meaning in English

there