संस्कृत शब्द​ अन्यैः का अर्थ (Meaning of Samskrit word anyaiH)

अन्यैः

वर्णविच्छेदः – अ + न् + य् + ऐः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया
  • विक्रमसिंहनामकः महाराजः आसीत्। एकदा अन्यप्रदेशं गन्तुं महाराजः अश्वम् आरुह्य अन्यैः सैनिकैः सह प्रस्थितवान्।
  • युधिष्ठिरः अन्यैः त्रिभिः भ्रातृभिः द्रौपद्या च सहितः उटजे वासं कुर्वन् आसीत्।

हिन्दी में अर्थ​

अन्य

Meaning in English

others