संस्कृत शब्द​ आरुह्य का अर्थ (Meaning of Samskrit word Aruhya)

आरुह्य

वर्णविच्छेदः – आ + र् + उ + ह् + य् + अ
अव्ययम्
  • विक्रमसिंहनामकः महाराजः आसीत्। एकदा अन्यप्रदेशं गन्तुं महाराजः अश्वम् आरुह्य अन्यैः सैनिकैः सह प्रस्थितवान्।

हिन्दी में अर्थ​

सवार होकर​, चढकर​

Meaning in English

having mounted or ascended