संस्कृत शब्द​ सीतायाः का अर्थ (Meaning of Samskrit word sItAyAH)

सीतायाः

वर्णविच्छेदः – स् + ई + त् + आ + य् + आः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — षष्ठी
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।
  • रामस्य पुत्रौ लवकुशौ। तौ सुन्दरौ, शूरौ, चतुरौ च​। तौ सीतायाः पुत्रौ। वाल्मीकेः प्रियशिष्यौ।

हिन्दी में अर्थ​

सीता का/के/की

Meaning in English

of Sita