Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ सीतायाः का अर्थ (Meaning of Samskrit word sItAyAH)

सीतायाः

वर्णविच्छेदः – स् + ई + त् + आ + य् + आः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — सीता
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।
  • रामस्य पुत्रौ लवकुशौ। तौ सुन्दरौ, शूरौ, चतुरौ च​। तौ सीतायाः पुत्रौ। वाल्मीकेः प्रियशिष्यौ।

हिन्दी में अर्थ​

सीता का/के/की

Meaning in English

of Sita

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)