संस्कृत शब्द​ पितामहः का अर्थ (Meaning of Samskrit word pitAmahaH)

पितामहः

वर्णविच्छेदः – प् + इ + त् + आ + म् + अ + ह् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एकदा पितामहः अनुजाय मह्यं च किञ्चित् धनं दत्तवान्।
  • "वत्से, दुग्धम् अवश्यं पिब​" इति पितामहः स्मारितवान्।

हिन्दी में अर्थ​

दादा

Meaning in English

paternal grandfather