notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सत्यम् का अर्थ (Meaning of Samskrit word satyam)

सत्यम् 🔊

वर्णविच्छेदः – स् + अ + त् + य् + अ + म्
अव्ययम्
  • कुलक्रमम् अनुवर्तते, शीलं पश्यति, नाचारं परिपालयति, सत्यम् अनुबुध्यते, वैदग्ध्यं गणयति।
  • सत्यम् ईश्वरः अस्ति।
  • सत्यम् एवम् अस्ति।

हिन्दी में अर्थ​

सच

Meaning in English

truth

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)