पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ रत्नानि का अर्थ (Meaning of Samskrit word ratnAni)

रत्नानि 🔊

वर्णविच्छेदः – र् + अ + त् + न् + आ + न् + इ
बहुवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — रत्न
  • अनेकविधानि रत्नानि, मौक्तिकानि, वज्रवैडूर्यादीनि तेन सङ्गृहीतानि आसन्।
  • बहूनि रत्नानि तत्र सन्ति।
  • पृथिव्यां त्रीणि रत्नानि सन्ति।

हिन्दी में अर्थ​

रत्न

Meaning in English

Gems

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)