संस्कृत शब्द​ अम्ब का अर्थ (Meaning of Samskrit word amba)

अम्ब

वर्णविच्छेदः – अ + म् + ब् + अ
एकवचनम् स्त्रीलिङ्गम् सम्बोधनम्
  • अम्ब​, अद्य भानुवासरः। किं वयम् उद्यानं गच्छाम​? — अस्तु, सायङ्काले पञ्चवादने गच्छाम​।
  • अम्ब! भगवद्गीतायां कति अध्यायाः सन्ति? — अष्टादश अध्यायाः सन्ति।

हिन्दी में अर्थ​

माँ

Meaning in English

mom