संस्कृत शब्द​ पाठयति का अर्थ (Meaning of Samskrit word pAThayati)

पाठयति

वर्णविच्छेदः – प् + आ + ठ् + अ + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • अनुजा कस्मिन् विश्वविद्यालये पाठयति? — सा नालंदा विश्वविद्यालये पाठयति।
  • तस्य माता तं शुद्धोच्चारणं पाठयति।

हिन्दी में अर्थ​

पढ़ाती/पढ़ाता है

Meaning in English

teaches